Main Menu

Maha Mrityunjaya Stotra (महा मृत्युञ्जय स्तोत्र)

Composer: Markandeya (Sanskrit: मार्कण्‍डेय) is an ancient rishi (sage) from the Hindu tradition, born in the clan of Bhrigu Rishi. He is celebrated as a devotee of both Shiva and Vishnu and is mentioned in a number of stories from the Puranas. The Markandeya Purana especially, comprises a dialogue between Markandeya and a sage called Jaimini, and a number of chapters in the Bhagavata Purana are dedicated to his conversations and prayers.[1] He is also mentioned in the Mahabharata.[2] Markandeya is venerated within all mainstream Hindu traditions. More...

Stotra: Maha Mrityunjaya Stotram

Verses: 22

Stuti: About Lord Shiva

Language: Sanskrit (संस्कृत)

 

 

Recitals


Maha Mrityunjaya Stotram | महा मृत्युञ्जय स्तोत्रं     
Album: Unknown | Voice: Unknown

Hide the Content

This Stotra was originally composed in Sanskrit. Other languages are for your convenience


रुद्रं, पसुपथिं, स्थाणुं, नीलकन्दं, उमापथिं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 1

नीलकन्दं, कलमूर्थिं कलग्नंर कलनासनं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 2

नीलकन्दं, विरूपाक्षं निर्मलं विमलप्रधं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 3

वामदेवं महादेवं लोकनाधं जगत्गुरुं,
नमामि सिरस देवं , किं नो मृत्यु करिष्यथि. 4

देवदेवं जगन्नाथं देवेशं व्रुशभद्वजम्,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 5

त्रैक्षं चथुर्भुजं संथं जात मकुट धारणं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 6

भस्मोद्दुलिथ सर्वाङ्गं नगभारण भूषिथं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 7

अनाथं अव्ययं संथं अक्षमाला धरं हरं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 8

अआन्धं परमं नित्यं कैवल्य पद धयिनं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 9

ऱ्धनारीस्वरम् देवं पर्वत्ह्य प्राण नायकं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 10

प्रलय स्थिथि कर्थारं अधि कर्थरमीस्वरम्,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 11

व्योमकेसं विरूपाक्षं चन्द्रार्ध कृथा शेकरं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 12

गङ्गाधरं ससिधरं संकरं शूलपनिनं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 13

श्र्वर्गपवर्ग दत्हारं सृष्टि स्थिथ्यन्थकरिणं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 14

कल्प आयुर देहि मेय पुण्यं यावद आयुर अरोगथं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 15

शिवेसनं महादेवं वामदेवं सदाशिवं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 16

उथ्पथि स्थिथि संहार कर्थर मीस्वरम् गुरुं,
नमामि सिरस देवं, किं नो मृत्यु करिष्यथि. 17

मार्कण्डेय कर्थं स्तोत्रं य पदेतः शिव सन्निधौ,
थस्य मृत्यु भयं नस्थि न अग्नि चोर भयं क्वचिथ्. 18

शथवृथं प्रकर्थव्यं संकटे कष्ट नासनं,
सुचिर भूथ्व पदेतः स्तोत्रं सर्व सिधि प्रधयकं 19

मृथ्युन्जय महादेव थ्राहि मां सरनगथं,
जन्म मृत्यु जरा रोगै, पीदिथं कर्म बन्धनै. 20

थावक स्त्वद गथ प्राण थव चिथोहं सदा मृदा,
इथि विज्ञाप्य देवेशं थ्र्यंबकख्यं जपेतः,
नाम सिवाय संबय हरये परमथ्मने,
प्रनाथ कलेस नास्य योगिनां पथ्ये नाम. 21-22

.


రుద్రం , పశుపతిం , స్థానుం , నీలకండం , ఉమపతిం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి. 1

నీలకండం , కలమూర్తిం కలగ్నంర్ కలనసనం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 2

నీలకండం , విరూపాక్షం నిర్మలం విమలప్రధం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 3

వామదేవం మహాదేవం లోకనాధం జగత్గురుం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 4

దేవదేవం జగన్నాథం దేవేసం వ్రుశాభాద్వాజం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 5

త్రైక్షం చతుర్భుజం సాంతం జత మకుట ధారణం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 6

భాస్మోద్దులిత సర్వాంగం నాగాభరణ భూషితం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 7

అనాథం అవ్యయం సాంతం అక్షమాల ధరం హారం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 8

ఆందం పరమం నిత్యం కైవల్య పద దయినం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 9

అర్ధనారీస్వరం దేవం పార్వతి ప్రాణ నాయకం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 10

ప్రళయ స్థితి కర్తారం అది కర్తరమీస్వరం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 11

వ్యోమకేసం విరూపాక్షం చంద్రార్ధ కృత శేకరం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 12

గంగాధరం ససిధారం సంకరం శూలపనినం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 13

స్వర్గాపవర్గ దాతారం సృష్టి స్తిత్యన్తకరినం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 14

కల్ప ఆయుర్ దేహి మీ పుణ్యం యావద్ ఆయుర్ ఆరోగతం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 15

శివేసనం మహాదేవం వామదేవం సదాశివం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 16

ఉత్పతి స్థితి సంహార కర్తర మీస్వరం గురుం ,
నమామి సిరస దేవం , కిం నో మృత్యు కరిష్యతి . 17

మార్కండేయ కృతం స్తోత్రం య పదేత్ శివ సన్నిధౌ ,
తస్య మృత్యు భయం నాస్తి న అగ్ని చొర భయం క్వచిత్ . 18

శతవ్రుతం ప్రకర్తవ్యం సంకటే కష్ట నాశనం ,
సుచిర్ భూత్వా పదేత్ స్తోత్రం సర్వ సిది ప్రదాయకం 19

మృత్యుంజయ మహాదేవ త్రాహి మాం సరనగతం ,
జన్మ మృత్యు జరా రోగి , పీడితం కర్మ బంధాని . 20

తావక స్త్వాడ్ గత ప్రాణ తవ చితోహం సద మరుద ,
ఇతి విజ్ఞాపయ దేవేసం త్ర్యంబకఖ్యం జపేత్ ,
నమ శివాయ సాంబయ హరయే పరమాత్మనే ,
ప్రనత కలేస నాస్య యోగినాం పతయే నమ . 21-22

.


ருத்ரம், பசுபதிம், ச்தணும், நீலகண்டம், உமாபதிம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 1

நீலகண்டம், கலமூர்த்ஹீம் கலஞம்ர் கலனசனம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 2

நீலகண்டம், விரூபாக்ஷம் நிர்மலம் விமலப்ரதம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 3

வாமதேவம் மகாதேவம் லோகனதம் ஜகத்குரும்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 4

தேவதேவம் ஜகன்நாதம் தேவேசம் வ்ருஷபாட்வஜம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 5

ற்றைக்ஷம் சதுர்புஜம் சந்தம் சட்ட மகுட தரணம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 6

பாச்மொட்டுளித்த சர்வாங்கம் நகபாறன போஒஷிதம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 7

அந்தம் அவ்யயம் சந்தம் அக்ஷமலா தரம் தரம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 8

அஆந்தம் பரமம் நித்யம் கைவல்ய பட தினம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 9

அர்தனாரீச்வரம் தேவம் பார்வதி பிரன நாயகம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 10

பிரளய ஸ்திதி கர்தாரம் அதி கர்தரமீச்வரம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 11

வ்யோமகேசம் விரூபாக்ஷம் சன்றர்த கருத சேகரம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 12

கங்காதரம் சசிதரம் சங்காரம் ஷூலபநினம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 13

ச்வர்கபவர்க்க த்திரம் சிருஷ்டி ச்தித்யந்தகரினம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 14

கல்ப ஆயுர் தேஹி மெய் புண்யம் யாவத் ஆயுர் ஆரோகதம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 15

ஷிவேசனம் மகாதேவம் வாமதேவம் சதாசிவம்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 16

உத்பத்தி ஸ்திதி சம்ஹார கர்தர மீச்வரம் குறும்,
நமாமி சிரச தேவம், கிம் நோ ம்ருத்யு கரிஷ்யதி. 17

மார்கண்டேய கருத்தும் ஸ்தோத்ரம் யா படத் சிவ ஸனிட்ஹௌ,
தஸ்ய ம்ருத்யு பயம் நாஸ்தி ந அக்னி சோர பயம் க்வசித். 18

ஷதவ்ருதம் பிரகர்தவ்யம் சங்கடே கஷ்ட நாசனம்,
சுசிற் போஒத்வா படத் ஸ்தோத்ரம் சர்வ சிதி பிரதயகம் 19

ம்ருத்யுஞ்சய மகாதேவா த்ரஹி மாம் சரணகதம்,
ஜன்ம ம்ருத்யு சர ரோகி, பீடிதம் கர்ம பந்தனை. 20

தாவாக ஸ்ட்வாத் கத பிரன தவா சிதொஹம் சட மருட,
இதி விஞப்ய தேவேசம் த்ர்யம்பகக்ஹ்யம் ஜபேத்,
நாம சிவாய சம்பா ஹரே பரமாத்மனே,
பரந்த க்லேச நாசா யோகிநாம் பதயே நாம. 21-22

.


Rudram, pasupathim, sthanum, neelakandam, umapathim,
Namami sirasa devam, kim no mrutyu karishyathi. 1

Neelakandam, kalamoorthim kalagnamr kalanasanam,
Namami sirasa devam, kim no mrutyu karishyathi. 2

Neelakandam, viroopaksham nirmalam vimalapradham,
Namami sirasa devam, kim no mrutyu karishyathi. 3

Vamadevam mahadevam lokanadham jagatgurum,
Namami sirasa devam , kim no mrutyu karishyathi. 4

Devadevam jagannatham devesam vrushabhadwajam,
Namami sirasa devam, kim no mrutyu karishyathi. 5

Traiksham chathurbhujam santham jata makuta dharanam,
Namami sirasa devam, kim no mrutyu karishyathi. 6

Bhasmoddulitha sarvangam nagabharana bhooshitham,
Namami sirasa devam, kim no mrutyu karishyathi. 7

Anatham avyayam santham akshamala dharam haram,
Namami sirasa devam, kim no mrutyu karishyathi. 8

Aaandham paramam nithyam kaivalya pada dhayinam,
Namami sirasa devam, kim no mrutyu karishyathi. 9

Ardhanaareeswaram devam parvathy prana nayakam,
Namami sirasa devam, kim no mrutyu karishyathi. 10

Pralaya sthithi karthaaram adhi kartharameeswaram,
Namami sirasa devam, kim no mrutyu karishyathi. 11

Vyomakesam viroopaksham chandrardha krutha shekaram,
Namami sirasa devam, kim no mrutyu karishyathi. 12

Gangadharam sasidharam sankaram shoolapaninam,
Namami sirasa devam, kim no mrutyu karishyathi. 13

Swargapavarga datharam srushti sthithyanthakarinam,
Namami sirasa devam, kim no mrutyu karishyathi. 14

Kalpa ayur dehi mey punyam yavad ayur arogatham,
Namami sirasa devam, kim no mrutyu karishyathi. 15

Shivesanam mahadevam vamadevam sadashivam,
Namami sirasa devam, kim no mrutyu karishyathi. 16

Uthpathi sthithi samhara karthara meeswaram gurum,
Namami sirasa devam, kim no mrutyu karishyathi. 17

Markandeya krutham stotram ya padeth shiva sannidhou,
Thasya mruthyu bhayam nasthi na agni chora bhayaam kwachith. 18

Shathavrutham prakarthavyam sankate kashta nasanam,
Suchir bhoothwa padeth stotram sarva sidhi pradhayakam 19

Mruthyunjaya mahadeva thrahi maam saranagatham,
Janma mrutyu jara rogai, peeditham karma bandhanai. 20

Thaavaka stvad gatha prana thawa chithoham sada mruda,
Ithi vignapya devesam thryambakakhyam japeth,
Nama sivaya Sambaya haraye paramathmane,
Pranatha klesa naasaya yoginaam pathaye nama. 21-22

.


What can death do to the one,
Who salutes with his head that god,
Who is the angry one,
Who is the lord of all beings,
Who is stable,
Who has a blue neck,
And who is the consort of Uma.

What can death do to the one,
Who salutes with his head that god,
Who is having a blue neck,
Who is the form of death,
Who knows paste, present and future,
And who destroyed the god of death.

What can death do to the one,
Who salutes with his head that god,
Who has a blue neck,
Who has a different eye,
Who is clean,
And who is dazzlingly bright.

What can death do to the one,
Who salutes with his head that god,
Who judges according to merit,
Who is the greatest god,
Who is the lord of the universe,
And who is the teacher of the world.

What can death do to the one,
Who salutes with his head that god,
Who is the God of gods,
Who is the lord of the earth,
Who is the god of devas,
And who has a bull flag.

What can death do to the one,
Who salutes with his head that god,
Who has three eyes,
Who has four hands,
Who is peaceful,
And who wears matted hair and a crown.

What can death do to the one,
Who salutes with his head that god
Who is covered with ash,
All over his body,
And who wears the serpent,
As an ornament.

What can death do to the one,
Who salutes with his head that god,
Who is limitless,
Who cannot be explained,
Who is peaceful,
Who is the killer,
And who wears the garland of eyes.

What can death do to the one,
Who salutes with his head that god
Who is happiness,
Who is beyond thought,
Who is stable,
And who grants salvation.

What can death do to the one,
Who salutes with his head that god
Who is the god half male half female,
And who is the darling of Parvathy.

What can death do to the one,
Who salutes with his head that god
Who creates the state of deluge,
And who is the god who made the beginning.

What can death do to the one,
Who salutes with his head that god
Whose hair is the sky,
Who has a different eye,
And who has collected half of the moon.

What can death do to the one,
Who salutes with his head that god
Who carries the river ganga,
Who keep moon as an ornament,
Who is Lord Shankara,
And who carries a trident.

What can death do to the one,
Who salutes with his head that God,
Who grant heaven and salvation,
Who looks after creation, upkeep and destruction.

What can death do to the one,
Who salutes with his head that god,
Who can grant a life of an eon,
Who can bless you with a long life,
Bereft of any sickness.

What can death do to the one,
Who salutes with his head that god,
Who is Shiva as well as Easwara,
Who is the great god,
Who gives correct judgments,
And who is always peaceful.

What can death do to the one,
Who salutes with his head that god,
Who takes responsibility,
Of creation, upkeep and destruction,
And who is a great teacher.

Any one reading this prayer,
Written by Markandeya,
In front of Lord Shiva,
Would not have,
Fear of death,
Nr fear of fire and thieves.

Reading it one hundred times,
In times of misery,
Will get rid of it,
And reading it with a clean mind,
Would make one get all his wants.

Oh great god, Who has won over god of death,
Please save me as I am submitting to you,
From births, deaths, old age and disease,
And also the ties of Karma which affect me.

I appeal to the God that,
My soul goes towards you,
And my mind always meditates on you,
And then chant of Trayambaka Mantra,
And salute that Samba,
Who is the inner soul of the destroyer,
And pray, destroy all lifes problems,
Oh Lord of Yoga, I salute you.
.

, , ,

2 Responses to Maha Mrityunjaya Stotra (महा मृत्युञ्जय स्तोत्र)

  1. praveen December 12, 2014 at 10:25 pm #

    the vocal rendition misses out many verses… is there a rendition with all the 22 verses? I’d b great full if some1 can provide me the vocal of all 22 verses.

  2. sanghi May 10, 2015 at 12:49 pm #

    ॥ महामृत्युञ्जयस्तोत्रम् ॥

    ध्यानम्
    चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं
    मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।
    कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं
    कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

    रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥

    नीलकन्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥

    नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥

    वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥

    देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥

    त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥

    भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥

    अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥

    आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥

    अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥

    प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११॥

    व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२॥

    गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३॥

    %

    %गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
    %नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥

    %

    अनाथः परमानन्तं कैवल्यपदगामिनि ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४॥

    स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५॥

    कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६॥

    शिवेशानां महादेवं वामदेवं सदाशिवम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७॥

    उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् ।
    नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १८॥

    फलश्रुति
    मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
    तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ १९॥

    शतावर्त्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् ।
    शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ २०॥

    मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
    जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २१॥

    तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड ।
    इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ २३॥

    नमः शिवाय साम्बाय हरये परमात्मने ।
    प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २४॥

    ॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं
    सम्पूर्णम् ॥

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.